Message By Guruji

Gita Manishi Swami Shri Gyananand Ji Maharaj

Importance of Gita In Education

शिक्षायां गीतायाः अध्यात्मस्य च महत्त्वम् अतीव उच्चम् अस्ति। गीता शिक्षां नूतनस्तरं प्रति नेति, सार्थकं करोति, छात्राणां जीवनस्य महत्त्वपूर्णतत्त्वान् अवगन्तुं च साहाय्यं करोति। अस्मिन् नैतिक-नीति-धर्मस्य मूलभूतसिद्धान्तानां विस्तरेण वर्णनं कृतम् अस्ति ये शिक्षायाः समर्थनं समृद्धिं च ददति । शिक्षायां गीतायाः आध्यात्मिकतायाश्च महत्त्वं वर्धयितुं छात्राः स्वजीवने तत् कार्यान्वितुं प्रेरिताः भवितुम् अर्हन्ति। छात्राः गीतासिद्धान्तान् नैतिकसामाजिकमूल्यानां सह संयोजयित्वा स्वजीवनस्य संरचनां कर्तुं शक्नुवन्ति। अपि च, गीतायाः शिक्षां शिक्षाप्रमाणपत्रेषु समावेशयित्वा छात्राणां आदर्शं दातुं शक्यते यत् शिक्षा केवलं ज्ञानस्य भागः एव नास्ति अपितु जीवनस्य समर्थनस्य, उत्तमस्य दिशि गन्तुं च साधनम् अस्ति।